Follow me

Wednesday, April 14, 2010

Sanskrit Shubhashite

नीरक्षीरविवेक

नीरक्षीरविवेके हंस आलस्यम् त्वम् एव तनुषे चेत् |
विश्वस्मिन् अधुना अन्य: कुलव्रतं पालयिष्यति क: |
अर्थ:-
अरे हंसा, जर तुच पाणी तथा दूध भिन्न करणे सोडुन देशील तर दूसरं कोण तूझ्या कुलव्रताचं पालन करेल ? जर बुद्धीवान किंवा कुशल माणुसच आपलं कर्तव्य करणे सोडून देईल, तर ते काम दुसरं कोण करेल??
Cārvāka

यावत जीवेत सुखं जीवेत
ऋणं कृत्वा घृतं पीबेत
भस्मीभूतस्य देहस्य
पुनरागमनं कुतः
( जीवनात सुखाने जगावे. कर्ज काढून तूपरोटी खावी. एकदा देहाची राख झाल्यावर परत कोण येणार आहे?)
Cārvāka was truly atheist/materialist.
धनम्

शतेषु जायते शुरः
सहस्रेचुच पन्डितः
वक्ता दशसहस्रेषु
दाता भवति वानवा ll
(खरेच, खरी दानत असलेला दुर्मिळ आहे)

स्वदेशेशु धनं विद्या
विदेशेशु धनं मति l
परलोके धनं धर्मः
शीलं सर्वत्र वैधनं l
(थोडक्यात, चांगले चारित्र्य हे सर्वत्र धनासारखे असते.)

अदाता पुरुषस्त्यागी धनं सञ्चिन्त्य गच्छति।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति॥

The person who does not donate [his wealth]; dies thinking of his wealth, [leaving it behind for others]. [On the other hand], the person who makes great donations; even after his death carries the fruit with him, and is the real ‘miser’.
आशा 

आशा नाम मनुश्यणाम कश्चिदश्चर्य श्रुनखला
यथा बद्धा प्रधावन्ति मुक्ता तिश्ठति पन्गुवत

आशा हि एकच अशी साखळी आहे जी बान्धून माणूस पळायला लागतो आणि सोडल्यावर पान्गळा होतो
Knowledge 

रविसन्निधिमात्रेण सूर्यकान्ता प्रकाशयेत्।
गुरुसन्निधिमात्रेण शिष्यज्ञानं प्रकाशयेत्॥

Only in the presence of the sun, does the sunflower bloom.
[In the same way], only in the presence of the preceptor, does a student’s knowledge shine!


धनधान्यप्रयोगेषु विद्यासङ्ग्रहणेषु च।
आहारे व्यवहारे च त्यक्तलज्जस्सुखी भवेत्॥

In earning wealth or foodgrains, or in the acquisition of knowledge;
While eating and in [business] dealings, one who is not shy will be happy.

क्षणशः कणशश्चैव विद्यामर्थंच चिन्तयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ।।
अजरामरवत् प्राज्ञः विद्यामर्थंच चिन्तयेत् ।
गृहीत एव केशेषु मृत्युना धर्ममाचरेत् ।।

एकधा दशधा चैव शतधा च सहस्रधा।
रणे पार्थशरोवृष्टिर्दानं ब्रह्मविधे यथा॥

A gift given to a knowledgeable (one who knows brahman) person is like the arrow of Arjuna in the battlefield! When taken, it is single, when set to the bow, ten, when released, a hundred, on the way, a thousand, and when hitting the target, becomes a shower!

धर्म

अनित्यानि शरीराणि वैभवं न वा शाश्वतम्।
नित्यसन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः॥

The body is impermanent; nor are the material pleasures permanent.
Death is ever-imminent; therefore, one must always follow dharma.

मित्रभेदः
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते॥२७०॥
—मित्रभेदः नाम प्रथमे तन्त्रे

One who is good, when being helped/favoured, what is great (surprising) about his goodness?
When being wronged, one who still remains kind/helpful, he is [indeed] said to be good, by the learned.

आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत्।
बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा॥२५९॥
—मित्रभेदः नाम प्रथमे तन्त्रे भासुरकाख्य-सिंह कथा ८

A hero who goes forth girt in energy and pride, having taken the measure of his own power and strength
Can single-handled smite his foes, even as Bhārgava (Paraśurāma) hacked down the warriors.

निर्विषेणापि सर्पेण कर्तव्या महती फणा।
विषं भवतु वा माऽभूत् फणटोपो भयङ्करः॥२२५॥
—मित्रभेदः नाम प्रथमे तन्त्रे

Even by a non-poisonous snake, it is important to hiss and expand its hood.
Whether or not it has poison, the [sight of the] hood is itself scary.

दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालसात्
विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात्।
मैत्री चाप्रणयात् समृद्धिरनयात् स्नेहः प्रवासाश्रयात्
स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागत् प्रमादाद्धनम्॥१८०॥
—मित्रभेदः नाम प्रथमे तन्त्रे देवशर्मा-परिव्राजक कथा ४

A king is ruined by bad advice; an ascetic, by company; a child by pampering;
A brāhmaṇa by lack of learning; a noble family by evil sons; virtuous conduct by serving the base;
Friendship from want of regard; investment by mismanagement; affection from long absence/separation; And a woman by pride; a farm, from neglect; wealth, through misdirected charity

निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः।
नाविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वाञ्चकः॥१७५॥
— मित्रभेदः नाम प्रथमे तन्त्रे देवशर्म-परिव्राजक कथा ४

One without ambition does not hold an authoritative position; One fallen out of love does not care to adorn himself. One who lacks learning displays no eloquence; One who is blunt in speech is never a cheat!
दुर्जन: परिहर्तव्यो विद्ययालंकृतो‍sपि सत् ।
मणिना भूषित: सर्प: किमसौ न भयंकर: ॥

विद्येने विभूषित असला तरी तो जर दुर्जन असला तर त्याला दूरच ठेवावे (टाळावे) कारण ज्याच्या डोक्यावर मणि (रत्न) आहे असा नाग भयंकर नसतो काय? (नागाच्या डोक्यावर मणि असतो अशी कल्पना आहे)
शकट पंच-हस्तेन दश-हस्तेन वाजिनम |
हस्ती शत-हस्तेन देश-त्यागेन दुर्जनम ||7||

बैलगाडी पासून पाच हात राखून चला,घोडा या प्राण्या पासून दहा हात दुरून चला,हत्ती च्या हजार हात दुरून चला,पण जर गाठ एखाद्या पातळ्यांत्री माणसाशी असेल तर तो देशच ताबडतोब सोडा!!!!!

Collected from various sources.
by
Dr. Vishwanath Bite

No comments:

Post a Comment

LinkWithin

Related Posts Plugin for WordPress, Blogger...